चम्पयितव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
चम्पयितव्यः
चम्पयितव्यौ
चम्पयितव्याः
संबोधन
चम्पयितव्य
चम्पयितव्यौ
चम्पयितव्याः
द्वितीया
चम्पयितव्यम्
चम्पयितव्यौ
चम्पयितव्यान्
तृतीया
चम्पयितव्येन
चम्पयितव्याभ्याम्
चम्पयितव्यैः
चतुर्थी
चम्पयितव्याय
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
पञ्चमी
चम्पयितव्यात् / चम्पयितव्याद्
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
षष्ठी
चम्पयितव्यस्य
चम्पयितव्ययोः
चम्पयितव्यानाम्
सप्तमी
चम्पयितव्ये
चम्पयितव्ययोः
चम्पयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चम्पयितव्यः
चम्पयितव्यौ
चम्पयितव्याः
सम्बोधन
चम्पयितव्य
चम्पयितव्यौ
चम्पयितव्याः
द्वितीया
चम्पयितव्यम्
चम्पयितव्यौ
चम्पयितव्यान्
तृतीया
चम्पयितव्येन
चम्पयितव्याभ्याम्
चम्पयितव्यैः
चतुर्थी
चम्पयितव्याय
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
पञ्चमी
चम्पयितव्यात् / चम्पयितव्याद्
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
षष्ठी
चम्पयितव्यस्य
चम्पयितव्ययोः
चम्पयितव्यानाम्
सप्तमी
चम्पयितव्ये
चम्पयितव्ययोः
चम्पयितव्येषु


अन्य