चण्ड शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
चण्डः
चण्डौ
चण्डाः
संबोधन
चण्ड
चण्डौ
चण्डाः
द्वितीया
चण्डम्
चण्डौ
चण्डान्
तृतीया
चण्डेन
चण्डाभ्याम्
चण्डैः
चतुर्थी
चण्डाय
चण्डाभ्याम्
चण्डेभ्यः
पञ्चमी
चण्डात् / चण्डाद्
चण्डाभ्याम्
चण्डेभ्यः
षष्ठी
चण्डस्य
चण्डयोः
चण्डानाम्
सप्तमी
चण्डे
चण्डयोः
चण्डेषु
 
एक
द्वि
बहु
प्रथमा
चण्डः
चण्डौ
चण्डाः
सम्बोधन
चण्ड
चण्डौ
चण्डाः
द्वितीया
चण्डम्
चण्डौ
चण्डान्
तृतीया
चण्डेन
चण्डाभ्याम्
चण्डैः
चतुर्थी
चण्डाय
चण्डाभ्याम्
चण्डेभ्यः
पञ्चमी
चण्डात् / चण्डाद्
चण्डाभ्याम्
चण्डेभ्यः
षष्ठी
चण्डस्य
चण्डयोः
चण्डानाम्
सप्तमी
चण्डे
चण्डयोः
चण्डेषु


अन्य