चणित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
चणितः
चणितौ
चणिताः
संबोधन
चणित
चणितौ
चणिताः
द्वितीया
चणितम्
चणितौ
चणितान्
तृतीया
चणितेन
चणिताभ्याम्
चणितैः
चतुर्थी
चणिताय
चणिताभ्याम्
चणितेभ्यः
पञ्चमी
चणितात् / चणिताद्
चणिताभ्याम्
चणितेभ्यः
षष्ठी
चणितस्य
चणितयोः
चणितानाम्
सप्तमी
चणिते
चणितयोः
चणितेषु
 
एक
द्वि
बहु
प्रथमा
चणितः
चणितौ
चणिताः
सम्बोधन
चणित
चणितौ
चणिताः
द्वितीया
चणितम्
चणितौ
चणितान्
तृतीया
चणितेन
चणिताभ्याम्
चणितैः
चतुर्थी
चणिताय
चणिताभ्याम्
चणितेभ्यः
पञ्चमी
चणितात् / चणिताद्
चणिताभ्याम्
चणितेभ्यः
षष्ठी
चणितस्य
चणितयोः
चणितानाम्
सप्तमी
चणिते
चणितयोः
चणितेषु


अन्य