घर्णक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
घर्णकः
घर्णकौ
घर्णकाः
संबोधन
घर्णक
घर्णकौ
घर्णकाः
द्वितीया
घर्णकम्
घर्णकौ
घर्णकान्
तृतीया
घर्णकेन
घर्णकाभ्याम्
घर्णकैः
चतुर्थी
घर्णकाय
घर्णकाभ्याम्
घर्णकेभ्यः
पञ्चमी
घर्णकात् / घर्णकाद्
घर्णकाभ्याम्
घर्णकेभ्यः
षष्ठी
घर्णकस्य
घर्णकयोः
घर्णकानाम्
सप्तमी
घर्णके
घर्णकयोः
घर्णकेषु
 
एक
द्वि
बहु
प्रथमा
घर्णकः
घर्णकौ
घर्णकाः
सम्बोधन
घर्णक
घर्णकौ
घर्णकाः
द्वितीया
घर्णकम्
घर्णकौ
घर्णकान्
तृतीया
घर्णकेन
घर्णकाभ्याम्
घर्णकैः
चतुर्थी
घर्णकाय
घर्णकाभ्याम्
घर्णकेभ्यः
पञ्चमी
घर्णकात् / घर्णकाद्
घर्णकाभ्याम्
घर्णकेभ्यः
षष्ठी
घर्णकस्य
घर्णकयोः
घर्णकानाम्
सप्तमी
घर्णके
घर्णकयोः
घर्णकेषु


अन्य