घघनीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
घघनीयः
घघनीयौ
घघनीयाः
संबोधन
घघनीय
घघनीयौ
घघनीयाः
द्वितीया
घघनीयम्
घघनीयौ
घघनीयान्
तृतीया
घघनीयेन
घघनीयाभ्याम्
घघनीयैः
चतुर्थी
घघनीयाय
घघनीयाभ्याम्
घघनीयेभ्यः
पञ्चमी
घघनीयात् / घघनीयाद्
घघनीयाभ्याम्
घघनीयेभ्यः
षष्ठी
घघनीयस्य
घघनीययोः
घघनीयानाम्
सप्तमी
घघनीये
घघनीययोः
घघनीयेषु
 
एक
द्वि
बहु
प्रथमा
घघनीयः
घघनीयौ
घघनीयाः
सम्बोधन
घघनीय
घघनीयौ
घघनीयाः
द्वितीया
घघनीयम्
घघनीयौ
घघनीयान्
तृतीया
घघनीयेन
घघनीयाभ्याम्
घघनीयैः
चतुर्थी
घघनीयाय
घघनीयाभ्याम्
घघनीयेभ्यः
पञ्चमी
घघनीयात् / घघनीयाद्
घघनीयाभ्याम्
घघनीयेभ्यः
षष्ठी
घघनीयस्य
घघनीययोः
घघनीयानाम्
सप्तमी
घघनीये
घघनीययोः
घघनीयेषु


अन्य