ग्रैष्मी शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
ग्रैष्मी
ग्रैष्म्यौ
ग्रैष्म्यः
संबोधन
ग्रैष्मि
ग्रैष्म्यौ
ग्रैष्म्यः
द्वितीया
ग्रैष्मीम्
ग्रैष्म्यौ
ग्रैष्मीः
तृतीया
ग्रैष्म्या
ग्रैष्मीभ्याम्
ग्रैष्मीभिः
चतुर्थी
ग्रैष्म्यै
ग्रैष्मीभ्याम्
ग्रैष्मीभ्यः
पञ्चमी
ग्रैष्म्याः
ग्रैष्मीभ्याम्
ग्रैष्मीभ्यः
षष्ठी
ग्रैष्म्याः
ग्रैष्म्योः
ग्रैष्मीणाम्
सप्तमी
ग्रैष्म्याम्
ग्रैष्म्योः
ग्रैष्मीषु
 
एक
द्वि
बहु
प्रथमा
ग्रैष्मी
ग्रैष्म्यौ
ग्रैष्म्यः
सम्बोधन
ग्रैष्मि
ग्रैष्म्यौ
ग्रैष्म्यः
द्वितीया
ग्रैष्मीम्
ग्रैष्म्यौ
ग्रैष्मीः
तृतीया
ग्रैष्म्या
ग्रैष्मीभ्याम्
ग्रैष्मीभिः
चतुर्थी
ग्रैष्म्यै
ग्रैष्मीभ्याम्
ग्रैष्मीभ्यः
पञ्चमी
ग्रैष्म्याः
ग्रैष्मीभ्याम्
ग्रैष्मीभ्यः
षष्ठी
ग्रैष्म्याः
ग्रैष्म्योः
ग्रैष्मीणाम्
सप्तमी
ग्रैष्म्याम्
ग्रैष्म्योः
ग्रैष्मीषु


अन्य