ग्रसमान शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
ग्रसमानः
ग्रसमानौ
ग्रसमानाः
संबोधन
ग्रसमान
ग्रसमानौ
ग्रसमानाः
द्वितीया
ग्रसमानम्
ग्रसमानौ
ग्रसमानान्
तृतीया
ग्रसमानेन
ग्रसमानाभ्याम्
ग्रसमानैः
चतुर्थी
ग्रसमानाय
ग्रसमानाभ्याम्
ग्रसमानेभ्यः
पञ्चमी
ग्रसमानात् / ग्रसमानाद्
ग्रसमानाभ्याम्
ग्रसमानेभ्यः
षष्ठी
ग्रसमानस्य
ग्रसमानयोः
ग्रसमानानाम्
सप्तमी
ग्रसमाने
ग्रसमानयोः
ग्रसमानेषु
 
एक
द्वि
बहु
प्रथमा
ग्रसमानः
ग्रसमानौ
ग्रसमानाः
सम्बोधन
ग्रसमान
ग्रसमानौ
ग्रसमानाः
द्वितीया
ग्रसमानम्
ग्रसमानौ
ग्रसमानान्
तृतीया
ग्रसमानेन
ग्रसमानाभ्याम्
ग्रसमानैः
चतुर्थी
ग्रसमानाय
ग्रसमानाभ्याम्
ग्रसमानेभ्यः
पञ्चमी
ग्रसमानात् / ग्रसमानाद्
ग्रसमानाभ्याम्
ग्रसमानेभ्यः
षष्ठी
ग्रसमानस्य
ग्रसमानयोः
ग्रसमानानाम्
सप्तमी
ग्रसमाने
ग्रसमानयोः
ग्रसमानेषु


अन्य