गेषमाण शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
गेषमाणः
गेषमाणौ
गेषमाणाः
संबोधन
गेषमाण
गेषमाणौ
गेषमाणाः
द्वितीया
गेषमाणम्
गेषमाणौ
गेषमाणान्
तृतीया
गेषमाणेन
गेषमाणाभ्याम्
गेषमाणैः
चतुर्थी
गेषमाणाय
गेषमाणाभ्याम्
गेषमाणेभ्यः
पञ्चमी
गेषमाणात् / गेषमाणाद्
गेषमाणाभ्याम्
गेषमाणेभ्यः
षष्ठी
गेषमाणस्य
गेषमाणयोः
गेषमाणानाम्
सप्तमी
गेषमाणे
गेषमाणयोः
गेषमाणेषु
 
एक
द्वि
बहु
प्रथमा
गेषमाणः
गेषमाणौ
गेषमाणाः
सम्बोधन
गेषमाण
गेषमाणौ
गेषमाणाः
द्वितीया
गेषमाणम्
गेषमाणौ
गेषमाणान्
तृतीया
गेषमाणेन
गेषमाणाभ्याम्
गेषमाणैः
चतुर्थी
गेषमाणाय
गेषमाणाभ्याम्
गेषमाणेभ्यः
पञ्चमी
गेषमाणात् / गेषमाणाद्
गेषमाणाभ्याम्
गेषमाणेभ्यः
षष्ठी
गेषमाणस्य
गेषमाणयोः
गेषमाणानाम्
सप्तमी
गेषमाणे
गेषमाणयोः
गेषमाणेषु


अन्य