गाध् धातु रूप - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - कर्मणि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
गाध्यते
गाध्येते
गाध्यन्ते
मध्यम
गाध्यसे
गाध्येथे
गाध्यध्वे
उत्तम
गाध्ये
गाध्यावहे
गाध्यामहे
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
जगाधे
जगाधाते
जगाधिरे
मध्यम
जगाधिषे
जगाधाथे
जगाधिध्वे
उत्तम
जगाधे
जगाधिवहे
जगाधिमहे
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
गाधिता
गाधितारौ
गाधितारः
मध्यम
गाधितासे
गाधितासाथे
गाधिताध्वे
उत्तम
गाधिताहे
गाधितास्वहे
गाधितास्महे
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
गाधिष्यते
गाधिष्येते
गाधिष्यन्ते
मध्यम
गाधिष्यसे
गाधिष्येथे
गाधिष्यध्वे
उत्तम
गाधिष्ये
गाधिष्यावहे
गाधिष्यामहे
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
गाध्यताम्
गाध्येताम्
गाध्यन्ताम्
मध्यम
गाध्यस्व
गाध्येथाम्
गाध्यध्वम्
उत्तम
गाध्यै
गाध्यावहै
गाध्यामहै
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अगाध्यत
अगाध्येताम्
अगाध्यन्त
मध्यम
अगाध्यथाः
अगाध्येथाम्
अगाध्यध्वम्
उत्तम
अगाध्ये
अगाध्यावहि
अगाध्यामहि
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
गाध्येत
गाध्येयाताम्
गाध्येरन्
मध्यम
गाध्येथाः
गाध्येयाथाम्
गाध्येध्वम्
उत्तम
गाध्येय
गाध्येवहि
गाध्येमहि
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
गाधिषीष्ट
गाधिषीयास्ताम्
गाधिषीरन्
मध्यम
गाधिषीष्ठाः
गाधिषीयास्थाम्
गाधिषीध्वम्
उत्तम
गाधिषीय
गाधिषीवहि
गाधिषीमहि
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अगाधि
अगाधिषाताम्
अगाधिषत
मध्यम
अगाधिष्ठाः
अगाधिषाथाम्
अगाधिढ्वम्
उत्तम
अगाधिषि
अगाधिष्वहि
अगाधिष्महि
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अगाधिष्यत
अगाधिष्येताम्
अगाधिष्यन्त
मध्यम
अगाधिष्यथाः
अगाधिष्येथाम्
अगाधिष्यध्वम्
उत्तम
अगाधिष्ये
अगाधिष्यावहि
अगाधिष्यामहि