गाजयमान शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
गाजयमानः
गाजयमानौ
गाजयमानाः
संबोधन
गाजयमान
गाजयमानौ
गाजयमानाः
द्वितीया
गाजयमानम्
गाजयमानौ
गाजयमानान्
तृतीया
गाजयमानेन
गाजयमानाभ्याम्
गाजयमानैः
चतुर्थी
गाजयमानाय
गाजयमानाभ्याम्
गाजयमानेभ्यः
पञ्चमी
गाजयमानात् / गाजयमानाद्
गाजयमानाभ्याम्
गाजयमानेभ्यः
षष्ठी
गाजयमानस्य
गाजयमानयोः
गाजयमानानाम्
सप्तमी
गाजयमाने
गाजयमानयोः
गाजयमानेषु
 
एक
द्वि
बहु
प्रथमा
गाजयमानः
गाजयमानौ
गाजयमानाः
सम्बोधन
गाजयमान
गाजयमानौ
गाजयमानाः
द्वितीया
गाजयमानम्
गाजयमानौ
गाजयमानान्
तृतीया
गाजयमानेन
गाजयमानाभ्याम्
गाजयमानैः
चतुर्थी
गाजयमानाय
गाजयमानाभ्याम्
गाजयमानेभ्यः
पञ्चमी
गाजयमानात् / गाजयमानाद्
गाजयमानाभ्याम्
गाजयमानेभ्यः
षष्ठी
गाजयमानस्य
गाजयमानयोः
गाजयमानानाम्
सप्तमी
गाजयमाने
गाजयमानयोः
गाजयमानेषु


अन्य