गवेषित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
गवेषितः
गवेषितौ
गवेषिताः
संबोधन
गवेषित
गवेषितौ
गवेषिताः
द्वितीया
गवेषितम्
गवेषितौ
गवेषितान्
तृतीया
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
चतुर्थी
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
पञ्चमी
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
षष्ठी
गवेषितस्य
गवेषितयोः
गवेषितानाम्
सप्तमी
गवेषिते
गवेषितयोः
गवेषितेषु
 
एक
द्वि
बहु
प्रथमा
गवेषितः
गवेषितौ
गवेषिताः
सम्बोधन
गवेषित
गवेषितौ
गवेषिताः
द्वितीया
गवेषितम्
गवेषितौ
गवेषितान्
तृतीया
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
चतुर्थी
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
पञ्चमी
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
षष्ठी
गवेषितस्य
गवेषितयोः
गवेषितानाम्
सप्तमी
गवेषिते
गवेषितयोः
गवेषितेषु


अन्य