गडक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
गडकः
गडकौ
गडकाः
संबोधन
गडक
गडकौ
गडकाः
द्वितीया
गडकम्
गडकौ
गडकान्
तृतीया
गडकेन
गडकाभ्याम्
गडकैः
चतुर्थी
गडकाय
गडकाभ्याम्
गडकेभ्यः
पञ्चमी
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
षष्ठी
गडकस्य
गडकयोः
गडकानाम्
सप्तमी
गडके
गडकयोः
गडकेषु
 
एक
द्वि
बहु
प्रथमा
गडकः
गडकौ
गडकाः
सम्बोधन
गडक
गडकौ
गडकाः
द्वितीया
गडकम्
गडकौ
गडकान्
तृतीया
गडकेन
गडकाभ्याम्
गडकैः
चतुर्थी
गडकाय
गडकाभ्याम्
गडकेभ्यः
पञ्चमी
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
षष्ठी
गडकस्य
गडकयोः
गडकानाम्
सप्तमी
गडके
गडकयोः
गडकेषु


अन्य