खेडयत् शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
खेडयन्
खेडयन्तौ
खेडयन्तः
संबोधन
खेडयन्
खेडयन्तौ
खेडयन्तः
द्वितीया
खेडयन्तम्
खेडयन्तौ
खेडयतः
तृतीया
खेडयता
खेडयद्भ्याम्
खेडयद्भिः
चतुर्थी
खेडयते
खेडयद्भ्याम्
खेडयद्भ्यः
पञ्चमी
खेडयतः
खेडयद्भ्याम्
खेडयद्भ्यः
षष्ठी
खेडयतः
खेडयतोः
खेडयताम्
सप्तमी
खेडयति
खेडयतोः
खेडयत्सु
 
एक
द्वि
बहु
प्रथमा
खेडयन्
खेडयन्तौ
खेडयन्तः
सम्बोधन
खेडयन्
खेडयन्तौ
खेडयन्तः
द्वितीया
खेडयन्तम्
खेडयन्तौ
खेडयतः
तृतीया
खेडयता
खेडयद्भ्याम्
खेडयद्भिः
चतुर्थी
खेडयते
खेडयद्भ्याम्
खेडयद्भ्यः
पञ्चमी
खेडयतः
खेडयद्भ्याम्
खेडयद्भ्यः
षष्ठी
खेडयतः
खेडयतोः
खेडयताम्
सप्तमी
खेडयति
खेडयतोः
खेडयत्सु


अन्य