खेडक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
खेडकः
खेडकौ
खेडकाः
संबोधन
खेडक
खेडकौ
खेडकाः
द्वितीया
खेडकम्
खेडकौ
खेडकान्
तृतीया
खेडकेन
खेडकाभ्याम्
खेडकैः
चतुर्थी
खेडकाय
खेडकाभ्याम्
खेडकेभ्यः
पञ्चमी
खेडकात् / खेडकाद्
खेडकाभ्याम्
खेडकेभ्यः
षष्ठी
खेडकस्य
खेडकयोः
खेडकानाम्
सप्तमी
खेडके
खेडकयोः
खेडकेषु
 
एक
द्वि
बहु
प्रथमा
खेडकः
खेडकौ
खेडकाः
सम्बोधन
खेडक
खेडकौ
खेडकाः
द्वितीया
खेडकम्
खेडकौ
खेडकान्
तृतीया
खेडकेन
खेडकाभ्याम्
खेडकैः
चतुर्थी
खेडकाय
खेडकाभ्याम्
खेडकेभ्यः
पञ्चमी
खेडकात् / खेडकाद्
खेडकाभ्याम्
खेडकेभ्यः
षष्ठी
खेडकस्य
खेडकयोः
खेडकानाम्
सप्तमी
खेडके
खेडकयोः
खेडकेषु


अन्य