खेटित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
खेटितः
खेटितौ
खेटिताः
संबोधन
खेटित
खेटितौ
खेटिताः
द्वितीया
खेटितम्
खेटितौ
खेटितान्
तृतीया
खेटितेन
खेटिताभ्याम्
खेटितैः
चतुर्थी
खेटिताय
खेटिताभ्याम्
खेटितेभ्यः
पञ्चमी
खेटितात् / खेटिताद्
खेटिताभ्याम्
खेटितेभ्यः
षष्ठी
खेटितस्य
खेटितयोः
खेटितानाम्
सप्तमी
खेटिते
खेटितयोः
खेटितेषु
 
एक
द्वि
बहु
प्रथमा
खेटितः
खेटितौ
खेटिताः
सम्बोधन
खेटित
खेटितौ
खेटिताः
द्वितीया
खेटितम्
खेटितौ
खेटितान्
तृतीया
खेटितेन
खेटिताभ्याम्
खेटितैः
चतुर्थी
खेटिताय
खेटिताभ्याम्
खेटितेभ्यः
पञ्चमी
खेटितात् / खेटिताद्
खेटिताभ्याम्
खेटितेभ्यः
षष्ठी
खेटितस्य
खेटितयोः
खेटितानाम्
सप्तमी
खेटिते
खेटितयोः
खेटितेषु


अन्य