खार्जूरकर्ण शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
खार्जूरकर्णः
खार्जूरकर्णौ
खार्जूरकर्णाः
संबोधन
खार्जूरकर्ण
खार्जूरकर्णौ
खार्जूरकर्णाः
द्वितीया
खार्जूरकर्णम्
खार्जूरकर्णौ
खार्जूरकर्णान्
तृतीया
खार्जूरकर्णेन
खार्जूरकर्णाभ्याम्
खार्जूरकर्णैः
चतुर्थी
खार्जूरकर्णाय
खार्जूरकर्णाभ्याम्
खार्जूरकर्णेभ्यः
पञ्चमी
खार्जूरकर्णात् / खार्जूरकर्णाद्
खार्जूरकर्णाभ्याम्
खार्जूरकर्णेभ्यः
षष्ठी
खार्जूरकर्णस्य
खार्जूरकर्णयोः
खार्जूरकर्णानाम्
सप्तमी
खार्जूरकर्णे
खार्जूरकर्णयोः
खार्जूरकर्णेषु
 
एक
द्वि
बहु
प्रथमा
खार्जूरकर्णः
खार्जूरकर्णौ
खार्जूरकर्णाः
सम्बोधन
खार्जूरकर्ण
खार्जूरकर्णौ
खार्जूरकर्णाः
द्वितीया
खार्जूरकर्णम्
खार्जूरकर्णौ
खार्जूरकर्णान्
तृतीया
खार्जूरकर्णेन
खार्जूरकर्णाभ्याम्
खार्जूरकर्णैः
चतुर्थी
खार्जूरकर्णाय
खार्जूरकर्णाभ्याम्
खार्जूरकर्णेभ्यः
पञ्चमी
खार्जूरकर्णात् / खार्जूरकर्णाद्
खार्जूरकर्णाभ्याम्
खार्जूरकर्णेभ्यः
षष्ठी
खार्जूरकर्णस्य
खार्जूरकर्णयोः
खार्जूरकर्णानाम्
सप्तमी
खार्जूरकर्णे
खार्जूरकर्णयोः
खार्जूरकर्णेषु