खानक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
खानकः
खानकौ
खानकाः
संबोधन
खानक
खानकौ
खानकाः
द्वितीया
खानकम्
खानकौ
खानकान्
तृतीया
खानकेन
खानकाभ्याम्
खानकैः
चतुर्थी
खानकाय
खानकाभ्याम्
खानकेभ्यः
पञ्चमी
खानकात् / खानकाद्
खानकाभ्याम्
खानकेभ्यः
षष्ठी
खानकस्य
खानकयोः
खानकानाम्
सप्तमी
खानके
खानकयोः
खानकेषु
 
एक
द्वि
बहु
प्रथमा
खानकः
खानकौ
खानकाः
सम्बोधन
खानक
खानकौ
खानकाः
द्वितीया
खानकम्
खानकौ
खानकान्
तृतीया
खानकेन
खानकाभ्याम्
खानकैः
चतुर्थी
खानकाय
खानकाभ्याम्
खानकेभ्यः
पञ्चमी
खानकात् / खानकाद्
खानकाभ्याम्
खानकेभ्यः
षष्ठी
खानकस्य
खानकयोः
खानकानाम्
सप्तमी
खानके
खानकयोः
खानकेषु


अन्य