खषत् शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
खषन्
खषन्तौ
खषन्तः
संबोधन
खषन्
खषन्तौ
खषन्तः
द्वितीया
खषन्तम्
खषन्तौ
खषतः
तृतीया
खषता
खषद्भ्याम्
खषद्भिः
चतुर्थी
खषते
खषद्भ्याम्
खषद्भ्यः
पञ्चमी
खषतः
खषद्भ्याम्
खषद्भ्यः
षष्ठी
खषतः
खषतोः
खषताम्
सप्तमी
खषति
खषतोः
खषत्सु
 
एक
द्वि
बहु
प्रथमा
खषन्
खषन्तौ
खषन्तः
सम्बोधन
खषन्
खषन्तौ
खषन्तः
द्वितीया
खषन्तम्
खषन्तौ
खषतः
तृतीया
खषता
खषद्भ्याम्
खषद्भिः
चतुर्थी
खषते
खषद्भ्याम्
खषद्भ्यः
पञ्चमी
खषतः
खषद्भ्याम्
खषद्भ्यः
षष्ठी
खषतः
खषतोः
खषताम्
सप्तमी
खषति
खषतोः
खषत्सु


अन्य