खजित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
खजितः
खजितौ
खजिताः
संबोधन
खजित
खजितौ
खजिताः
द्वितीया
खजितम्
खजितौ
खजितान्
तृतीया
खजितेन
खजिताभ्याम्
खजितैः
चतुर्थी
खजिताय
खजिताभ्याम्
खजितेभ्यः
पञ्चमी
खजितात् / खजिताद्
खजिताभ्याम्
खजितेभ्यः
षष्ठी
खजितस्य
खजितयोः
खजितानाम्
सप्तमी
खजिते
खजितयोः
खजितेषु
 
एक
द्वि
बहु
प्रथमा
खजितः
खजितौ
खजिताः
सम्बोधन
खजित
खजितौ
खजिताः
द्वितीया
खजितम्
खजितौ
खजितान्
तृतीया
खजितेन
खजिताभ्याम्
खजितैः
चतुर्थी
खजिताय
खजिताभ्याम्
खजितेभ्यः
पञ्चमी
खजितात् / खजिताद्
खजिताभ्याम्
खजितेभ्यः
षष्ठी
खजितस्य
खजितयोः
खजितानाम्
सप्तमी
खजिते
खजितयोः
खजितेषु


अन्य