क्षैरेय शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
संबोधन
क्षैरेय
क्षैरेये
क्षैरेयाणि
द्वितीया
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
तृतीया
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
चतुर्थी
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
पञ्चमी
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
षष्ठी
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
सप्तमी
क्षैरेये
क्षैरेययोः
क्षैरेयेषु
 
एक
द्वि
बहु
प्रथमा
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
सम्बोधन
क्षैरेय
क्षैरेये
क्षैरेयाणि
द्वितीया
क्षैरेयम्
क्षैरेये
क्षैरेयाणि
तृतीया
क्षैरेयेण
क्षैरेयाभ्याम्
क्षैरेयैः
चतुर्थी
क्षैरेयाय
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
पञ्चमी
क्षैरेयात् / क्षैरेयाद्
क्षैरेयाभ्याम्
क्षैरेयेभ्यः
षष्ठी
क्षैरेयस्य
क्षैरेययोः
क्षैरेयाणाम्
सप्तमी
क्षैरेये
क्षैरेययोः
क्षैरेयेषु


अन्य