क्षीरह्रद शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
क्षीरह्रदः
क्षीरह्रदौ
क्षीरह्रदाः
संबोधन
क्षीरह्रद
क्षीरह्रदौ
क्षीरह्रदाः
द्वितीया
क्षीरह्रदम्
क्षीरह्रदौ
क्षीरह्रदान्
तृतीया
क्षीरह्रदेन
क्षीरह्रदाभ्याम्
क्षीरह्रदैः
चतुर्थी
क्षीरह्रदाय
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
पञ्चमी
क्षीरह्रदात् / क्षीरह्रदाद्
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
षष्ठी
क्षीरह्रदस्य
क्षीरह्रदयोः
क्षीरह्रदानाम्
सप्तमी
क्षीरह्रदे
क्षीरह्रदयोः
क्षीरह्रदेषु
 
एक
द्वि
बहु
प्रथमा
क्षीरह्रदः
क्षीरह्रदौ
क्षीरह्रदाः
सम्बोधन
क्षीरह्रद
क्षीरह्रदौ
क्षीरह्रदाः
द्वितीया
क्षीरह्रदम्
क्षीरह्रदौ
क्षीरह्रदान्
तृतीया
क्षीरह्रदेन
क्षीरह्रदाभ्याम्
क्षीरह्रदैः
चतुर्थी
क्षीरह्रदाय
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
पञ्चमी
क्षीरह्रदात् / क्षीरह्रदाद्
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
षष्ठी
क्षीरह्रदस्य
क्षीरह्रदयोः
क्षीरह्रदानाम्
सप्तमी
क्षीरह्रदे
क्षीरह्रदयोः
क्षीरह्रदेषु