क्षपणीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
क्षपणीयः
क्षपणीयौ
क्षपणीयाः
द्वितीया
क्षपणीयम्
क्षपणीयौ
क्षपणीयान्
तृतीया
क्षपणीयेन
क्षपणीयाभ्याम्
क्षपणीयैः
चतुर्थी
क्षपणीयाय
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
पञ्चमी
क्षपणीयात् / क्षपणीयाद्
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
षष्ठी
क्षपणीयस्य
क्षपणीययोः
क्षपणीयानाम्
सप्तमी
क्षपणीये
क्षपणीययोः
क्षपणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षपणीयः
क्षपणीयौ
क्षपणीयाः
द्वितीया
क्षपणीयम्
क्षपणीयौ
क्षपणीयान्
तृतीया
क्षपणीयेन
क्षपणीयाभ्याम्
क्षपणीयैः
चतुर्थी
क्षपणीयाय
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
पञ्चमी
क्षपणीयात् / क्षपणीयाद्
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
षष्ठी
क्षपणीयस्य
क्षपणीययोः
क्षपणीयानाम्
सप्तमी
क्षपणीये
क्षपणीययोः
क्षपणीयेषु


अन्य