क्लिन्द् धातु रूप - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोग परस्मैपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
क्लिन्दति
क्लिन्दतः
क्लिन्दन्ति
मध्यम
क्लिन्दसि
क्लिन्दथः
क्लिन्दथ
उत्तम
क्लिन्दामि
क्लिन्दावः
क्लिन्दामः
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
चिक्लिन्द
चिक्लिन्दतुः
चिक्लिन्दुः
मध्यम
चिक्लिन्दिथ
चिक्लिन्दथुः
चिक्लिन्द
उत्तम
चिक्लिन्द
चिक्लिन्दिव
चिक्लिन्दिम
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
क्लिन्दिता
क्लिन्दितारौ
क्लिन्दितारः
मध्यम
क्लिन्दितासि
क्लिन्दितास्थः
क्लिन्दितास्थ
उत्तम
क्लिन्दितास्मि
क्लिन्दितास्वः
क्लिन्दितास्मः
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
क्लिन्दिष्यति
क्लिन्दिष्यतः
क्लिन्दिष्यन्ति
मध्यम
क्लिन्दिष्यसि
क्लिन्दिष्यथः
क्लिन्दिष्यथ
उत्तम
क्लिन्दिष्यामि
क्लिन्दिष्यावः
क्लिन्दिष्यामः
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
क्लिन्दतात् / क्लिन्दताद् / क्लिन्दतु
क्लिन्दताम्
क्लिन्दन्तु
मध्यम
क्लिन्दतात् / क्लिन्दताद् / क्लिन्द
क्लिन्दतम्
क्लिन्दत
उत्तम
क्लिन्दानि
क्लिन्दाव
क्लिन्दाम
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अक्लिन्दत् / अक्लिन्दद्
अक्लिन्दताम्
अक्लिन्दन्
मध्यम
अक्लिन्दः
अक्लिन्दतम्
अक्लिन्दत
उत्तम
अक्लिन्दम्
अक्लिन्दाव
अक्लिन्दाम
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
क्लिन्देत् / क्लिन्देद्
क्लिन्देताम्
क्लिन्देयुः
मध्यम
क्लिन्देः
क्लिन्देतम्
क्लिन्देत
उत्तम
क्लिन्देयम्
क्लिन्देव
क्लिन्देम
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
क्लिन्द्यात् / क्लिन्द्याद्
क्लिन्द्यास्ताम्
क्लिन्द्यासुः
मध्यम
क्लिन्द्याः
क्लिन्द्यास्तम्
क्लिन्द्यास्त
उत्तम
क्लिन्द्यासम्
क्लिन्द्यास्व
क्लिन्द्यास्म
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अक्लिन्दीत् / अक्लिन्दीद्
अक्लिन्दिष्टाम्
अक्लिन्दिषुः
मध्यम
अक्लिन्दीः
अक्लिन्दिष्टम्
अक्लिन्दिष्ट
उत्तम
अक्लिन्दिषम्
अक्लिन्दिष्व
अक्लिन्दिष्म
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अक्लिन्दिष्यत् / अक्लिन्दिष्यद्
अक्लिन्दिष्यताम्
अक्लिन्दिष्यन्
मध्यम
अक्लिन्दिष्यः
अक्लिन्दिष्यतम्
अक्लिन्दिष्यत
उत्तम
अक्लिन्दिष्यम्
अक्लिन्दिष्याव
अक्लिन्दिष्याम