क्लदनीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
क्लदनीयः
क्लदनीयौ
क्लदनीयाः
संबोधन
क्लदनीय
क्लदनीयौ
क्लदनीयाः
द्वितीया
क्लदनीयम्
क्लदनीयौ
क्लदनीयान्
तृतीया
क्लदनीयेन
क्लदनीयाभ्याम्
क्लदनीयैः
चतुर्थी
क्लदनीयाय
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
पञ्चमी
क्लदनीयात् / क्लदनीयाद्
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
षष्ठी
क्लदनीयस्य
क्लदनीययोः
क्लदनीयानाम्
सप्तमी
क्लदनीये
क्लदनीययोः
क्लदनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्लदनीयः
क्लदनीयौ
क्लदनीयाः
सम्बोधन
क्लदनीय
क्लदनीयौ
क्लदनीयाः
द्वितीया
क्लदनीयम्
क्लदनीयौ
क्लदनीयान्
तृतीया
क्लदनीयेन
क्लदनीयाभ्याम्
क्लदनीयैः
चतुर्थी
क्लदनीयाय
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
पञ्चमी
क्लदनीयात् / क्लदनीयाद्
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
षष्ठी
क्लदनीयस्य
क्लदनीययोः
क्लदनीयानाम्
सप्तमी
क्लदनीये
क्लदनीययोः
क्लदनीयेषु


अन्य