कोटयमान शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कोटयमानः
कोटयमानौ
कोटयमानाः
संबोधन
कोटयमान
कोटयमानौ
कोटयमानाः
द्वितीया
कोटयमानम्
कोटयमानौ
कोटयमानान्
तृतीया
कोटयमानेन
कोटयमानाभ्याम्
कोटयमानैः
चतुर्थी
कोटयमानाय
कोटयमानाभ्याम्
कोटयमानेभ्यः
पञ्चमी
कोटयमानात् / कोटयमानाद्
कोटयमानाभ्याम्
कोटयमानेभ्यः
षष्ठी
कोटयमानस्य
कोटयमानयोः
कोटयमानानाम्
सप्तमी
कोटयमाने
कोटयमानयोः
कोटयमानेषु
 
एक
द्वि
बहु
प्रथमा
कोटयमानः
कोटयमानौ
कोटयमानाः
सम्बोधन
कोटयमान
कोटयमानौ
कोटयमानाः
द्वितीया
कोटयमानम्
कोटयमानौ
कोटयमानान्
तृतीया
कोटयमानेन
कोटयमानाभ्याम्
कोटयमानैः
चतुर्थी
कोटयमानाय
कोटयमानाभ्याम्
कोटयमानेभ्यः
पञ्चमी
कोटयमानात् / कोटयमानाद्
कोटयमानाभ्याम्
कोटयमानेभ्यः
षष्ठी
कोटयमानस्य
कोटयमानयोः
कोटयमानानाम्
सप्तमी
कोटयमाने
कोटयमानयोः
कोटयमानेषु


अन्य