कुत्सक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कुत्सकः
कुत्सकौ
कुत्सकाः
संबोधन
कुत्सक
कुत्सकौ
कुत्सकाः
द्वितीया
कुत्सकम्
कुत्सकौ
कुत्सकान्
तृतीया
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
चतुर्थी
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
पञ्चमी
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
षष्ठी
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
सप्तमी
कुत्सके
कुत्सकयोः
कुत्सकेषु
 
एक
द्वि
बहु
प्रथमा
कुत्सकः
कुत्सकौ
कुत्सकाः
सम्बोधन
कुत्सक
कुत्सकौ
कुत्सकाः
द्वितीया
कुत्सकम्
कुत्सकौ
कुत्सकान्
तृतीया
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
चतुर्थी
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
पञ्चमी
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
षष्ठी
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
सप्तमी
कुत्सके
कुत्सकयोः
कुत्सकेषु


अन्य