कीलित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कीलितः
कीलितौ
कीलिताः
संबोधन
कीलित
कीलितौ
कीलिताः
द्वितीया
कीलितम्
कीलितौ
कीलितान्
तृतीया
कीलितेन
कीलिताभ्याम्
कीलितैः
चतुर्थी
कीलिताय
कीलिताभ्याम्
कीलितेभ्यः
पञ्चमी
कीलितात् / कीलिताद्
कीलिताभ्याम्
कीलितेभ्यः
षष्ठी
कीलितस्य
कीलितयोः
कीलितानाम्
सप्तमी
कीलिते
कीलितयोः
कीलितेषु
 
एक
द्वि
बहु
प्रथमा
कीलितः
कीलितौ
कीलिताः
सम्बोधन
कीलित
कीलितौ
कीलिताः
द्वितीया
कीलितम्
कीलितौ
कीलितान्
तृतीया
कीलितेन
कीलिताभ्याम्
कीलितैः
चतुर्थी
कीलिताय
कीलिताभ्याम्
कीलितेभ्यः
पञ्चमी
कीलितात् / कीलिताद्
कीलिताभ्याम्
कीलितेभ्यः
षष्ठी
कीलितस्य
कीलितयोः
कीलितानाम्
सप्तमी
कीलिते
कीलितयोः
कीलितेषु


अन्य