कीर्ति शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कीर्तिः
कीर्ती
कीर्तयः
संबोधन
कीर्ते
कीर्ती
कीर्तयः
द्वितीया
कीर्तिम्
कीर्ती
कीर्तीः
तृतीया
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
चतुर्थी
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
पञ्चमी
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
षष्ठी
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
सप्तमी
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु
 
एक
द्वि
बहु
प्रथमा
कीर्तिः
कीर्ती
कीर्तयः
सम्बोधन
कीर्ते
कीर्ती
कीर्तयः
द्वितीया
कीर्तिम्
कीर्ती
कीर्तीः
तृतीया
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
चतुर्थी
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
पञ्चमी
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
षष्ठी
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
सप्तमी
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु