कितवीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कितवीयः
कितवीयौ
कितवीयाः
संबोधन
कितवीय
कितवीयौ
कितवीयाः
द्वितीया
कितवीयम्
कितवीयौ
कितवीयान्
तृतीया
कितवीयेन
कितवीयाभ्याम्
कितवीयैः
चतुर्थी
कितवीयाय
कितवीयाभ्याम्
कितवीयेभ्यः
पञ्चमी
कितवीयात् / कितवीयाद्
कितवीयाभ्याम्
कितवीयेभ्यः
षष्ठी
कितवीयस्य
कितवीययोः
कितवीयानाम्
सप्तमी
कितवीये
कितवीययोः
कितवीयेषु
 
एक
द्वि
बहु
प्रथमा
कितवीयः
कितवीयौ
कितवीयाः
सम्बोधन
कितवीय
कितवीयौ
कितवीयाः
द्वितीया
कितवीयम्
कितवीयौ
कितवीयान्
तृतीया
कितवीयेन
कितवीयाभ्याम्
कितवीयैः
चतुर्थी
कितवीयाय
कितवीयाभ्याम्
कितवीयेभ्यः
पञ्चमी
कितवीयात् / कितवीयाद्
कितवीयाभ्याम्
कितवीयेभ्यः
षष्ठी
कितवीयस्य
कितवीययोः
कितवीयानाम्
सप्तमी
कितवीये
कितवीययोः
कितवीयेषु


अन्य