कालितवत् शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कालितवान्
कालितवन्तौ
कालितवन्तः
संबोधन
कालितवन्
कालितवन्तौ
कालितवन्तः
द्वितीया
कालितवन्तम्
कालितवन्तौ
कालितवतः
तृतीया
कालितवता
कालितवद्भ्याम्
कालितवद्भिः
चतुर्थी
कालितवते
कालितवद्भ्याम्
कालितवद्भ्यः
पञ्चमी
कालितवतः
कालितवद्भ्याम्
कालितवद्भ्यः
षष्ठी
कालितवतः
कालितवतोः
कालितवताम्
सप्तमी
कालितवति
कालितवतोः
कालितवत्सु
 
एक
द्वि
बहु
प्रथमा
कालितवान्
कालितवन्तौ
कालितवन्तः
सम्बोधन
कालितवन्
कालितवन्तौ
कालितवन्तः
द्वितीया
कालितवन्तम्
कालितवन्तौ
कालितवतः
तृतीया
कालितवता
कालितवद्भ्याम्
कालितवद्भिः
चतुर्थी
कालितवते
कालितवद्भ्याम्
कालितवद्भ्यः
पञ्चमी
कालितवतः
कालितवद्भ्याम्
कालितवद्भ्यः
षष्ठी
कालितवतः
कालितवतोः
कालितवताम्
सप्तमी
कालितवति
कालितवतोः
कालितवत्सु


अन्य