कल शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कलम्
कले
कलानि
संबोधन
कल
कले
कलानि
द्वितीया
कलम्
कले
कलानि
तृतीया
कलेन
कलाभ्याम्
कलैः
चतुर्थी
कलाय
कलाभ्याम्
कलेभ्यः
पञ्चमी
कलात् / कलाद्
कलाभ्याम्
कलेभ्यः
षष्ठी
कलस्य
कलयोः
कलानाम्
सप्तमी
कले
कलयोः
कलेषु
 
एक
द्वि
बहु
प्रथमा
कलम्
कले
कलानि
सम्बोधन
कल
कले
कलानि
द्वितीया
कलम्
कले
कलानि
तृतीया
कलेन
कलाभ्याम्
कलैः
चतुर्थी
कलाय
कलाभ्याम्
कलेभ्यः
पञ्चमी
कलात् / कलाद्
कलाभ्याम्
कलेभ्यः
षष्ठी
कलस्य
कलयोः
कलानाम्
सप्तमी
कले
कलयोः
कलेषु


अन्य