कर्वन्ती शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
संबोधन
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
द्वितीया
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
तृतीया
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
चतुर्थी
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
पञ्चमी
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
षष्ठी
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
सप्तमी
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु
 
एक
द्वि
बहु
प्रथमा
कर्वन्ती
कर्वन्त्यौ
कर्वन्त्यः
सम्बोधन
कर्वन्ति
कर्वन्त्यौ
कर्वन्त्यः
द्वितीया
कर्वन्तीम्
कर्वन्त्यौ
कर्वन्तीः
तृतीया
कर्वन्त्या
कर्वन्तीभ्याम्
कर्वन्तीभिः
चतुर्थी
कर्वन्त्यै
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
पञ्चमी
कर्वन्त्याः
कर्वन्तीभ्याम्
कर्वन्तीभ्यः
षष्ठी
कर्वन्त्याः
कर्वन्त्योः
कर्वन्तीनाम्
सप्तमी
कर्वन्त्याम्
कर्वन्त्योः
कर्वन्तीषु