कर्कटक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कर्कटकः
कर्कटकौ
कर्कटकाः
संबोधन
कर्कटक
कर्कटकौ
कर्कटकाः
द्वितीया
कर्कटकम्
कर्कटकौ
कर्कटकान्
तृतीया
कर्कटकेन
कर्कटकाभ्याम्
कर्कटकैः
चतुर्थी
कर्कटकाय
कर्कटकाभ्याम्
कर्कटकेभ्यः
पञ्चमी
कर्कटकात् / कर्कटकाद्
कर्कटकाभ्याम्
कर्कटकेभ्यः
षष्ठी
कर्कटकस्य
कर्कटकयोः
कर्कटकानाम्
सप्तमी
कर्कटके
कर्कटकयोः
कर्कटकेषु
 
एक
द्वि
बहु
प्रथमा
कर्कटकः
कर्कटकौ
कर्कटकाः
सम्बोधन
कर्कटक
कर्कटकौ
कर्कटकाः
द्वितीया
कर्कटकम्
कर्कटकौ
कर्कटकान्
तृतीया
कर्कटकेन
कर्कटकाभ्याम्
कर्कटकैः
चतुर्थी
कर्कटकाय
कर्कटकाभ्याम्
कर्कटकेभ्यः
पञ्चमी
कर्कटकात् / कर्कटकाद्
कर्कटकाभ्याम्
कर्कटकेभ्यः
षष्ठी
कर्कटकस्य
कर्कटकयोः
कर्कटकानाम्
सप्तमी
कर्कटके
कर्कटकयोः
कर्कटकेषु


अन्य