कन्द्य शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
कन्द्यः
कन्द्यौ
कन्द्याः
संबोधन
कन्द्य
कन्द्यौ
कन्द्याः
द्वितीया
कन्द्यम्
कन्द्यौ
कन्द्यान्
तृतीया
कन्द्येन
कन्द्याभ्याम्
कन्द्यैः
चतुर्थी
कन्द्याय
कन्द्याभ्याम्
कन्द्येभ्यः
पञ्चमी
कन्द्यात् / कन्द्याद्
कन्द्याभ्याम्
कन्द्येभ्यः
षष्ठी
कन्द्यस्य
कन्द्ययोः
कन्द्यानाम्
सप्तमी
कन्द्ये
कन्द्ययोः
कन्द्येषु
एक
द्वि
बहु
प्रथमा
कन्द्यः
कन्द्यौ
कन्द्याः
सम्बोधन
कन्द्य
कन्द्यौ
कन्द्याः
द्वितीया
कन्द्यम्
कन्द्यौ
कन्द्यान्
तृतीया
कन्द्येन
कन्द्याभ्याम्
कन्द्यैः
चतुर्थी
कन्द्याय
कन्द्याभ्याम्
कन्द्येभ्यः
पञ्चमी
कन्द्यात् / कन्द्याद्
कन्द्याभ्याम्
कन्द्येभ्यः
षष्ठी
कन्द्यस्य
कन्द्ययोः
कन्द्यानाम्
सप्तमी
कन्द्ये
कन्द्ययोः
कन्द्येषु
अन्य