कण्डयमान शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कण्डयमानः
कण्डयमानौ
कण्डयमानाः
संबोधन
कण्डयमान
कण्डयमानौ
कण्डयमानाः
द्वितीया
कण्डयमानम्
कण्डयमानौ
कण्डयमानान्
तृतीया
कण्डयमानेन
कण्डयमानाभ्याम्
कण्डयमानैः
चतुर्थी
कण्डयमानाय
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
पञ्चमी
कण्डयमानात् / कण्डयमानाद्
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
षष्ठी
कण्डयमानस्य
कण्डयमानयोः
कण्डयमानानाम्
सप्तमी
कण्डयमाने
कण्डयमानयोः
कण्डयमानेषु
 
एक
द्वि
बहु
प्रथमा
कण्डयमानः
कण्डयमानौ
कण्डयमानाः
सम्बोधन
कण्डयमान
कण्डयमानौ
कण्डयमानाः
द्वितीया
कण्डयमानम्
कण्डयमानौ
कण्डयमानान्
तृतीया
कण्डयमानेन
कण्डयमानाभ्याम्
कण्डयमानैः
चतुर्थी
कण्डयमानाय
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
पञ्चमी
कण्डयमानात् / कण्डयमानाद्
कण्डयमानाभ्याम्
कण्डयमानेभ्यः
षष्ठी
कण्डयमानस्य
कण्डयमानयोः
कण्डयमानानाम्
सप्तमी
कण्डयमाने
कण्डयमानयोः
कण्डयमानेषु


अन्य