कणन शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कणनम्
कणने
कणनानि
संबोधन
कणन
कणने
कणनानि
द्वितीया
कणनम्
कणने
कणनानि
तृतीया
कणनेन
कणनाभ्याम्
कणनैः
चतुर्थी
कणनाय
कणनाभ्याम्
कणनेभ्यः
पञ्चमी
कणनात् / कणनाद्
कणनाभ्याम्
कणनेभ्यः
षष्ठी
कणनस्य
कणनयोः
कणनानाम्
सप्तमी
कणने
कणनयोः
कणनेषु
 
एक
द्वि
बहु
प्रथमा
कणनम्
कणने
कणनानि
सम्बोधन
कणन
कणने
कणनानि
द्वितीया
कणनम्
कणने
कणनानि
तृतीया
कणनेन
कणनाभ्याम्
कणनैः
चतुर्थी
कणनाय
कणनाभ्याम्
कणनेभ्यः
पञ्चमी
कणनात् / कणनाद्
कणनाभ्याम्
कणनेभ्यः
षष्ठी
कणनस्य
कणनयोः
कणनानाम्
सप्तमी
कणने
कणनयोः
कणनेषु