कड्डितव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कड्डितव्यः
कड्डितव्यौ
कड्डितव्याः
संबोधन
कड्डितव्य
कड्डितव्यौ
कड्डितव्याः
द्वितीया
कड्डितव्यम्
कड्डितव्यौ
कड्डितव्यान्
तृतीया
कड्डितव्येन
कड्डितव्याभ्याम्
कड्डितव्यैः
चतुर्थी
कड्डितव्याय
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
पञ्चमी
कड्डितव्यात् / कड्डितव्याद्
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
षष्ठी
कड्डितव्यस्य
कड्डितव्ययोः
कड्डितव्यानाम्
सप्तमी
कड्डितव्ये
कड्डितव्ययोः
कड्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
कड्डितव्यः
कड्डितव्यौ
कड्डितव्याः
सम्बोधन
कड्डितव्य
कड्डितव्यौ
कड्डितव्याः
द्वितीया
कड्डितव्यम्
कड्डितव्यौ
कड्डितव्यान्
तृतीया
कड्डितव्येन
कड्डितव्याभ्याम्
कड्डितव्यैः
चतुर्थी
कड्डितव्याय
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
पञ्चमी
कड्डितव्यात् / कड्डितव्याद्
कड्डितव्याभ्याम्
कड्डितव्येभ्यः
षष्ठी
कड्डितव्यस्य
कड्डितव्ययोः
कड्डितव्यानाम्
सप्तमी
कड्डितव्ये
कड्डितव्ययोः
कड्डितव्येषु


अन्य