कच्छपी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कच्छपी
कच्छप्यौ
कच्छप्यः
ಸಂಬೋಧನ
कच्छपि
कच्छप्यौ
कच्छप्यः
ದ್ವಿತೀಯಾ
कच्छपीम्
कच्छप्यौ
कच्छपीः
ತೃತೀಯಾ
कच्छप्या
कच्छपीभ्याम्
कच्छपीभिः
ಚತುರ್ಥೀ
कच्छप्यै
कच्छपीभ्याम्
कच्छपीभ्यः
ಪಂಚಮೀ
कच्छप्याः
कच्छपीभ्याम्
कच्छपीभ्यः
ಷಷ್ಠೀ
कच्छप्याः
कच्छप्योः
कच्छपीनाम्
ಸಪ್ತಮೀ
कच्छप्याम्
कच्छप्योः
कच्छपीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कच्छपी
कच्छप्यौ
कच्छप्यः
ಸಂಬೋಧನ
कच्छपि
कच्छप्यौ
कच्छप्यः
ದ್ವಿತೀಯಾ
कच्छपीम्
कच्छप्यौ
कच्छपीः
ತೃತೀಯಾ
कच्छप्या
कच्छपीभ्याम्
कच्छपीभिः
ಚತುರ್ಥೀ
कच्छप्यै
कच्छपीभ्याम्
कच्छपीभ्यः
ಪಂಚಮೀ
कच्छप्याः
कच्छपीभ्याम्
कच्छपीभ्यः
ಷಷ್ಠೀ
कच्छप्याः
कच्छप्योः
कच्छपीनाम्
ಸಪ್ತಮೀ
कच्छप्याम्
कच्छप्योः
कच्छपीषु


ಇತರರು