कच्छप ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कच्छपः
कच्छपौ
कच्छपाः
ಸಂಬೋಧನ
कच्छप
कच्छपौ
कच्छपाः
ದ್ವಿತೀಯಾ
कच्छपम्
कच्छपौ
कच्छपान्
ತೃತೀಯಾ
कच्छपेन
कच्छपाभ्याम्
कच्छपैः
ಚತುರ್ಥೀ
कच्छपाय
कच्छपाभ्याम्
कच्छपेभ्यः
ಪಂಚಮೀ
कच्छपात् / कच्छपाद्
कच्छपाभ्याम्
कच्छपेभ्यः
ಷಷ್ಠೀ
कच्छपस्य
कच्छपयोः
कच्छपानाम्
ಸಪ್ತಮೀ
कच्छपे
कच्छपयोः
कच्छपेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कच्छपः
कच्छपौ
कच्छपाः
ಸಂಬೋಧನ
कच्छप
कच्छपौ
कच्छपाः
ದ್ವಿತೀಯಾ
कच्छपम्
कच्छपौ
कच्छपान्
ತೃತೀಯಾ
कच्छपेन
कच्छपाभ्याम्
कच्छपैः
ಚತುರ್ಥೀ
कच्छपाय
कच्छपाभ्याम्
कच्छपेभ्यः
ಪಂಚಮೀ
कच्छपात् / कच्छपाद्
कच्छपाभ्याम्
कच्छपेभ्यः
ಷಷ್ಠೀ
कच्छपस्य
कच्छपयोः
कच्छपानाम्
ಸಪ್ತಮೀ
कच्छपे
कच्छपयोः
कच्छपेषु


ಇತರರು