कङ्कत शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कङ्कतः
कङ्कतौ
कङ्कताः
संबोधन
कङ्कत
कङ्कतौ
कङ्कताः
द्वितीया
कङ्कतम्
कङ्कतौ
कङ्कतान्
तृतीया
कङ्कतेन
कङ्कताभ्याम्
कङ्कतैः
चतुर्थी
कङ्कताय
कङ्कताभ्याम्
कङ्कतेभ्यः
पञ्चमी
कङ्कतात् / कङ्कताद्
कङ्कताभ्याम्
कङ्कतेभ्यः
षष्ठी
कङ्कतस्य
कङ्कतयोः
कङ्कतानाम्
सप्तमी
कङ्कते
कङ्कतयोः
कङ्कतेषु
 
एक
द्वि
बहु
प्रथमा
कङ्कतः
कङ्कतौ
कङ्कताः
सम्बोधन
कङ्कत
कङ्कतौ
कङ्कताः
द्वितीया
कङ्कतम्
कङ्कतौ
कङ्कतान्
तृतीया
कङ्कतेन
कङ्कताभ्याम्
कङ्कतैः
चतुर्थी
कङ्कताय
कङ्कताभ्याम्
कङ्कतेभ्यः
पञ्चमी
कङ्कतात् / कङ्कताद्
कङ्कताभ्याम्
कङ्कतेभ्यः
षष्ठी
कङ्कतस्य
कङ्कतयोः
कङ्कतानाम्
सप्तमी
कङ्कते
कङ्कतयोः
कङ्कतेषु


अन्य