कङ्कक शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
कङ्ककः
कङ्ककौ
कङ्ककाः
संबोधन
कङ्कक
कङ्ककौ
कङ्ककाः
द्वितीया
कङ्ककम्
कङ्ककौ
कङ्ककान्
तृतीया
कङ्ककेन
कङ्ककाभ्याम्
कङ्ककैः
चतुर्थी
कङ्ककाय
कङ्ककाभ्याम्
कङ्ककेभ्यः
पञ्चमी
कङ्ककात् / कङ्ककाद्
कङ्ककाभ्याम्
कङ्ककेभ्यः
षष्ठी
कङ्ककस्य
कङ्ककयोः
कङ्ककानाम्
सप्तमी
कङ्कके
कङ्ककयोः
कङ्ककेषु
एक
द्वि
बहु
प्रथमा
कङ्ककः
कङ्ककौ
कङ्ककाः
सम्बोधन
कङ्कक
कङ्ककौ
कङ्ककाः
द्वितीया
कङ्ककम्
कङ्ककौ
कङ्ककान्
तृतीया
कङ्ककेन
कङ्ककाभ्याम्
कङ्ककैः
चतुर्थी
कङ्ककाय
कङ्ककाभ्याम्
कङ्ककेभ्यः
पञ्चमी
कङ्ककात् / कङ्ककाद्
कङ्ककाभ्याम्
कङ्ककेभ्यः
षष्ठी
कङ्ककस्य
कङ्ककयोः
कङ्ककानाम्
सप्तमी
कङ्कके
कङ्ककयोः
कङ्ककेषु
अन्य