औपसर्गिक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
संबोधन
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
द्वितीया
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
तृतीया
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
चतुर्थी
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
पञ्चमी
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
षष्ठी
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
सप्तमी
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु
 
एक
द्वि
बहु
प्रथमा
औपसर्गिकः
औपसर्गिकौ
औपसर्गिकाः
सम्बोधन
औपसर्गिक
औपसर्गिकौ
औपसर्गिकाः
द्वितीया
औपसर्गिकम्
औपसर्गिकौ
औपसर्गिकान्
तृतीया
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
चतुर्थी
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
पञ्चमी
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
षष्ठी
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
सप्तमी
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु


अन्य