ओभक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
ओभकः
ओभकौ
ओभकाः
संबोधन
ओभक
ओभकौ
ओभकाः
द्वितीया
ओभकम्
ओभकौ
ओभकान्
तृतीया
ओभकेन
ओभकाभ्याम्
ओभकैः
चतुर्थी
ओभकाय
ओभकाभ्याम्
ओभकेभ्यः
पञ्चमी
ओभकात् / ओभकाद्
ओभकाभ्याम्
ओभकेभ्यः
षष्ठी
ओभकस्य
ओभकयोः
ओभकानाम्
सप्तमी
ओभके
ओभकयोः
ओभकेषु
 
एक
द्वि
बहु
प्रथमा
ओभकः
ओभकौ
ओभकाः
सम्बोधन
ओभक
ओभकौ
ओभकाः
द्वितीया
ओभकम्
ओभकौ
ओभकान्
तृतीया
ओभकेन
ओभकाभ्याम्
ओभकैः
चतुर्थी
ओभकाय
ओभकाभ्याम्
ओभकेभ्यः
पञ्चमी
ओभकात् / ओभकाद्
ओभकाभ्याम्
ओभकेभ्यः
षष्ठी
ओभकस्य
ओभकयोः
ओभकानाम्
सप्तमी
ओभके
ओभकयोः
ओभकेषु


अन्य