ऐड शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
ऐडः
ऐडौ
ऐडाः
संबोधन
ऐड
ऐडौ
ऐडाः
द्वितीया
ऐडम्
ऐडौ
ऐडान्
तृतीया
ऐडेन
ऐडाभ्याम्
ऐडैः
चतुर्थी
ऐडाय
ऐडाभ्याम्
ऐडेभ्यः
पञ्चमी
ऐडात् / ऐडाद्
ऐडाभ्याम्
ऐडेभ्यः
षष्ठी
ऐडस्य
ऐडयोः
ऐडानाम्
सप्तमी
ऐडे
ऐडयोः
ऐडेषु
 
एक
द्वि
बहु
प्रथमा
ऐडः
ऐडौ
ऐडाः
सम्बोधन
ऐड
ऐडौ
ऐडाः
द्वितीया
ऐडम्
ऐडौ
ऐडान्
तृतीया
ऐडेन
ऐडाभ्याम्
ऐडैः
चतुर्थी
ऐडाय
ऐडाभ्याम्
ऐडेभ्यः
पञ्चमी
ऐडात् / ऐडाद्
ऐडाभ्याम्
ऐडेभ्यः
षष्ठी
ऐडस्य
ऐडयोः
ऐडानाम्
सप्तमी
ऐडे
ऐडयोः
ऐडेषु


अन्य