एषक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
एषकः
एषकौ
एषकाः
संबोधन
एषक
एषकौ
एषकाः
द्वितीया
एषकम्
एषकौ
एषकान्
तृतीया
एषकेण
एषकाभ्याम्
एषकैः
चतुर्थी
एषकाय
एषकाभ्याम्
एषकेभ्यः
पञ्चमी
एषकात् / एषकाद्
एषकाभ्याम्
एषकेभ्यः
षष्ठी
एषकस्य
एषकयोः
एषकाणाम्
सप्तमी
एषके
एषकयोः
एषकेषु
 
एक
द्वि
बहु
प्रथमा
एषकः
एषकौ
एषकाः
सम्बोधन
एषक
एषकौ
एषकाः
द्वितीया
एषकम्
एषकौ
एषकान्
तृतीया
एषकेण
एषकाभ्याम्
एषकैः
चतुर्थी
एषकाय
एषकाभ्याम्
एषकेभ्यः
पञ्चमी
एषकात् / एषकाद्
एषकाभ्याम्
एषकेभ्यः
षष्ठी
एषकस्य
एषकयोः
एषकाणाम्
सप्तमी
एषके
एषकयोः
एषकेषु


अन्य