एलितव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
एलितव्यः
एलितव्यौ
एलितव्याः
संबोधन
एलितव्य
एलितव्यौ
एलितव्याः
द्वितीया
एलितव्यम्
एलितव्यौ
एलितव्यान्
तृतीया
एलितव्येन
एलितव्याभ्याम्
एलितव्यैः
चतुर्थी
एलितव्याय
एलितव्याभ्याम्
एलितव्येभ्यः
पञ्चमी
एलितव्यात् / एलितव्याद्
एलितव्याभ्याम्
एलितव्येभ्यः
षष्ठी
एलितव्यस्य
एलितव्ययोः
एलितव्यानाम्
सप्तमी
एलितव्ये
एलितव्ययोः
एलितव्येषु
 
एक
द्वि
बहु
प्रथमा
एलितव्यः
एलितव्यौ
एलितव्याः
सम्बोधन
एलितव्य
एलितव्यौ
एलितव्याः
द्वितीया
एलितव्यम्
एलितव्यौ
एलितव्यान्
तृतीया
एलितव्येन
एलितव्याभ्याम्
एलितव्यैः
चतुर्थी
एलितव्याय
एलितव्याभ्याम्
एलितव्येभ्यः
पञ्चमी
एलितव्यात् / एलितव्याद्
एलितव्याभ्याम्
एलितव्येभ्यः
षष्ठी
एलितव्यस्य
एलितव्ययोः
एलितव्यानाम्
सप्तमी
एलितव्ये
एलितव्ययोः
एलितव्येषु


अन्य