एधमान शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
एधमानः
एधमानौ
एधमानाः
संबोधन
एधमान
एधमानौ
एधमानाः
द्वितीया
एधमानम्
एधमानौ
एधमानान्
तृतीया
एधमानेन
एधमानाभ्याम्
एधमानैः
चतुर्थी
एधमानाय
एधमानाभ्याम्
एधमानेभ्यः
पञ्चमी
एधमानात् / एधमानाद्
एधमानाभ्याम्
एधमानेभ्यः
षष्ठी
एधमानस्य
एधमानयोः
एधमानानाम्
सप्तमी
एधमाने
एधमानयोः
एधमानेषु
 
एक
द्वि
बहु
प्रथमा
एधमानः
एधमानौ
एधमानाः
सम्बोधन
एधमान
एधमानौ
एधमानाः
द्वितीया
एधमानम्
एधमानौ
एधमानान्
तृतीया
एधमानेन
एधमानाभ्याम्
एधमानैः
चतुर्थी
एधमानाय
एधमानाभ्याम्
एधमानेभ्यः
पञ्चमी
एधमानात् / एधमानाद्
एधमानाभ्याम्
एधमानेभ्यः
षष्ठी
एधमानस्य
एधमानयोः
एधमानानाम्
सप्तमी
एधमाने
एधमानयोः
एधमानेषु


अन्य