ऋञ्जक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
संबोधन
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
द्वितीया
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
तृतीया
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
चतुर्थी
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
पञ्चमी
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
षष्ठी
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
सप्तमी
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
सम्बोधन
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
द्वितीया
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
तृतीया
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
चतुर्थी
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
पञ्चमी
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
षष्ठी
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
सप्तमी
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु


अन्य