ऊरव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
ऊरव्यः
ऊरव्यौ
ऊरव्याः
संबोधन
ऊरव्य
ऊरव्यौ
ऊरव्याः
द्वितीया
ऊरव्यम्
ऊरव्यौ
ऊरव्यान्
तृतीया
ऊरव्येण
ऊरव्याभ्याम्
ऊरव्यैः
चतुर्थी
ऊरव्याय
ऊरव्याभ्याम्
ऊरव्येभ्यः
पञ्चमी
ऊरव्यात् / ऊरव्याद्
ऊरव्याभ्याम्
ऊरव्येभ्यः
षष्ठी
ऊरव्यस्य
ऊरव्ययोः
ऊरव्याणाम्
सप्तमी
ऊरव्ये
ऊरव्ययोः
ऊरव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊरव्यः
ऊरव्यौ
ऊरव्याः
सम्बोधन
ऊरव्य
ऊरव्यौ
ऊरव्याः
द्वितीया
ऊरव्यम्
ऊरव्यौ
ऊरव्यान्
तृतीया
ऊरव्येण
ऊरव्याभ्याम्
ऊरव्यैः
चतुर्थी
ऊरव्याय
ऊरव्याभ्याम्
ऊरव्येभ्यः
पञ्चमी
ऊरव्यात् / ऊरव्याद्
ऊरव्याभ्याम्
ऊरव्येभ्यः
षष्ठी
ऊरव्यस्य
ऊरव्ययोः
ऊरव्याणाम्
सप्तमी
ऊरव्ये
ऊरव्ययोः
ऊरव्येषु