ऊय् धातु रूप - ऊयीँ तन्तुसन्ताने - भ्वादिः - कर्तरि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
ऊयते
ऊयेते
ऊयन्ते
मध्यम
ऊयसे
ऊयेथे
ऊयध्वे
उत्तम
ऊये
ऊयावहे
ऊयामहे
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयाञ्चक्राते / ऊयांचक्राते / ऊयाम्बभूवतुः / ऊयांबभूवतुः / ऊयामासतुः
ऊयाञ्चक्रिरे / ऊयांचक्रिरे / ऊयाम्बभूवुः / ऊयांबभूवुः / ऊयामासुः
मध्यम
ऊयाञ्चकृषे / ऊयांचकृषे / ऊयाम्बभूविथ / ऊयांबभूविथ / ऊयामासिथ
ऊयाञ्चक्राथे / ऊयांचक्राथे / ऊयाम्बभूवथुः / ऊयांबभूवथुः / ऊयामासथुः
ऊयाञ्चकृढ्वे / ऊयांचकृढ्वे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
उत्तम
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयाञ्चकृवहे / ऊयांचकृवहे / ऊयाम्बभूविव / ऊयांबभूविव / ऊयामासिव
ऊयाञ्चकृमहे / ऊयांचकृमहे / ऊयाम्बभूविम / ऊयांबभूविम / ऊयामासिम
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
ऊयिता
ऊयितारौ
ऊयितारः
मध्यम
ऊयितासे
ऊयितासाथे
ऊयिताध्वे
उत्तम
ऊयिताहे
ऊयितास्वहे
ऊयितास्महे
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
ऊयिष्यते
ऊयिष्येते
ऊयिष्यन्ते
मध्यम
ऊयिष्यसे
ऊयिष्येथे
ऊयिष्यध्वे
उत्तम
ऊयिष्ये
ऊयिष्यावहे
ऊयिष्यामहे
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
ऊयताम्
ऊयेताम्
ऊयन्ताम्
मध्यम
ऊयस्व
ऊयेथाम्
ऊयध्वम्
उत्तम
ऊयै
ऊयावहै
ऊयामहै
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
औयत
औयेताम्
औयन्त
मध्यम
औयथाः
औयेथाम्
औयध्वम्
उत्तम
औये
औयावहि
औयामहि
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
ऊयेत
ऊयेयाताम्
ऊयेरन्
मध्यम
ऊयेथाः
ऊयेयाथाम्
ऊयेध्वम्
उत्तम
ऊयेय
ऊयेवहि
ऊयेमहि
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
ऊयिषीष्ट
ऊयिषीयास्ताम्
ऊयिषीरन्
मध्यम
ऊयिषीष्ठाः
ऊयिषीयास्थाम्
ऊयिषीढ्वम् / ऊयिषीध्वम्
उत्तम
ऊयिषीय
ऊयिषीवहि
ऊयिषीमहि
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
औयिष्ट
औयिषाताम्
औयिषत
मध्यम
औयिष्ठाः
औयिषाथाम्
औयिढ्वम् / औयिध्वम्
उत्तम
औयिषि
औयिष्वहि
औयिष्महि
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
औयिष्यत
औयिष्येताम्
औयिष्यन्त
मध्यम
औयिष्यथाः
औयिष्येथाम्
औयिष्यध्वम्
उत्तम
औयिष्ये
औयिष्यावहि
औयिष्यामहि